B 379-10 Śarabhaprayogavidhi

Manuscript culture infobox

Filmed in: B 379/10
Title: Śarabhaprayogavidhi
Dimensions: 23.9 x 11.3 cm x 14 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: ŚS 1605
Acc No.: NAK 4/3303
Remarks: by Kṛṣṇalāla, as Ākāśabhairavakalpa; + B 393/33


Reel No. B 379/10

Inventory No. 62083

Title Śarabhaprayogavidhi

Remarks by Kṛṣṇalāla, as Ākāśabhairavakalpa; + B 393/33

Author Kṛṣṇalāla

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 23.9 x 11.3 cm

Binding Hole(s)

Folios 14

Lines per Page 7

Foliation figures on the verso, in the upper left-hand margin under the abbreviation śrīśa. pū. and in

the lower right-hand margin under the word rāma.

Scribe

Date of Copying ŚS 1705

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/3303

Manuscript Features

Excerpts

«Beginning»


śrīgaṇeśāya namaḥ ||


śrīśarabhasāluvāya namaḥ ||


atha śarabheśvaraśivapūjāvidhiḥ ||


rātriśeṣe samutthāya guruṃ dhyechiroṃbuje ||


varadābhayadaṃ śaṃbhuṃ pakṣirājasvarūpakaṃ ||


evaṃ dhyātvā pakṣirājaṃ gāyatryāṣṭottaraṃ japet ||


pakṣirājā(ya) vidmahe śarabheśvarāya dhīmahi tanno rudraḥ pracodayāt ||


tatrāsanam āstīrya || oṃ hrīṁ ādhāraśaktikamalāsanāya namaḥ ityāsanaṃ sampūjya ||


upaviśya bhūtaśuddhi prāṇapratiṣṭhā mātṛkānyāsāntāni nityakriyāṃ kṛtvā || guṃ gurubhyo namaḥ


vāmakarṇe || gaṃ gaṇapataye namaḥ dakṣiṇakarṇe || kṣaṃ kṣatrapālāya namaḥ pṛṣṭhe ||


śrīśarabheśvarāya namaḥ hṛdi namet || (fol. 1v1–6)


«End»


puttalīṃ khādire mūle nikṣipet tasya deśataḥ ||


putramitrakalatrādīn tyaktvā deśāntaraṃ vrajet ||


gacchatyeva na sandeha || iti bhairavabhāṣītaṃ ||


rājabṛkṣasya puttalyāṃ bhūbījaṃ smaravahninā ||


vāgbhavaṃ vāyubījaṃ ca śrībījaṃ bhuvaneśvarīṃ ||


prādakṣiṇyena veṣṭavyaṃ puttalyopari lekhyataḥ ||


mūlena rājabṛkṣasya samiddhomo vidhīyate ||


aṣṭottarasahasraṃ ca śatam aṣṭottaraṃ ca vai ||


hunec ca vidhivan maṃtraṃ catuḥkuṃḍavidhānataḥ ||


tridinānte ca vidveṣaṃ śatruṇāṃ ca parasparam ||


ripavaḥ saṃkṣayaṃ yānti palāyante na saṃśayaḥ || (fol. 14r5–10)


«Colophon»


ītyākāśabhairavakalpe arikhaṇḍe śarab haprayogavidhir nāma catuś catvāṃriṃśaḥ paṭalaḥ samāptaḥ


śubham astu || || śrīśālivāhanaśake 1605 śaisira ṛtau phālguṇakṛṣṇa dvādaśyāṃ tithau śanivāsare


likhitaṃ pustakaṃ kṛṣṇalālaśarmaṇaḥ || rāma rāma rāma rāma rāma rāma (fol. 14r10–14v3)


Microfilm Details

Reel No. B 379/10

Date of Filming 18-12-1972

Exposures 17

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 10-06-2013

Bibliography