B 379-10 Śarabhaprayogavidhi
Manuscript culture infobox
Filmed in: B 379/10
Title: Śarabhaprayogavidhi
Dimensions: 23.9 x 11.3 cm x 14 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: ŚS 1605
Acc No.: NAK 4/3303
Remarks: by Kṛṣṇalāla, as Ākāśabhairavakalpa; + B 393/33
Reel No. B 379/10
Inventory No. 62083
Title Śarabhaprayogavidhi
Remarks by Kṛṣṇalāla, as Ākāśabhairavakalpa; + B 393/33
Author Kṛṣṇalāla
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 23.9 x 11.3 cm
Binding Hole(s)
Folios 14
Lines per Page 7
Foliation figures on the verso, in the upper left-hand margin under the abbreviation śrīśa. pū. and in
the lower right-hand margin under the word rāma.
Scribe
Date of Copying ŚS 1705
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 4/3303
Manuscript Features
Excerpts
«Beginning»
śrīgaṇeśāya namaḥ ||
śrīśarabhasāluvāya namaḥ ||
atha śarabheśvaraśivapūjāvidhiḥ ||
rātriśeṣe samutthāya guruṃ dhyechiroṃbuje ||
varadābhayadaṃ śaṃbhuṃ pakṣirājasvarūpakaṃ ||
evaṃ dhyātvā pakṣirājaṃ gāyatryāṣṭottaraṃ japet ||
pakṣirājā(ya) vidmahe śarabheśvarāya dhīmahi tanno rudraḥ pracodayāt ||
tatrāsanam āstīrya || oṃ hrīṁ ādhāraśaktikamalāsanāya namaḥ ityāsanaṃ sampūjya ||
upaviśya bhūtaśuddhi prāṇapratiṣṭhā mātṛkānyāsāntāni nityakriyāṃ kṛtvā || guṃ gurubhyo namaḥ
vāmakarṇe || gaṃ gaṇapataye namaḥ dakṣiṇakarṇe || kṣaṃ kṣatrapālāya namaḥ pṛṣṭhe ||
śrīśarabheśvarāya namaḥ hṛdi namet || (fol. 1v1–6)
«End»
puttalīṃ khādire mūle nikṣipet tasya deśataḥ ||
putramitrakalatrādīn tyaktvā deśāntaraṃ vrajet ||
gacchatyeva na sandeha || iti bhairavabhāṣītaṃ ||
rājabṛkṣasya puttalyāṃ bhūbījaṃ smaravahninā ||
vāgbhavaṃ vāyubījaṃ ca śrībījaṃ bhuvaneśvarīṃ ||
prādakṣiṇyena veṣṭavyaṃ puttalyopari lekhyataḥ ||
mūlena rājabṛkṣasya samiddhomo vidhīyate ||
aṣṭottarasahasraṃ ca śatam aṣṭottaraṃ ca vai ||
hunec ca vidhivan maṃtraṃ catuḥkuṃḍavidhānataḥ ||
tridinānte ca vidveṣaṃ śatruṇāṃ ca parasparam ||
ripavaḥ saṃkṣayaṃ yānti palāyante na saṃśayaḥ || (fol. 14r5–10)
«Colophon»
ītyākāśabhairavakalpe arikhaṇḍe śarab haprayogavidhir nāma catuś catvāṃriṃśaḥ paṭalaḥ samāptaḥ
śubham astu || || śrīśālivāhanaśake 1605 śaisira ṛtau phālguṇakṛṣṇa dvādaśyāṃ tithau śanivāsare
likhitaṃ pustakaṃ kṛṣṇalālaśarmaṇaḥ || rāma rāma rāma rāma rāma rāma (fol. 14r10–14v3)
Microfilm Details
Reel No. B 379/10
Date of Filming 18-12-1972
Exposures 17
Used Copy Kathmandu
Type of Film digital copy
Remarks
Catalogued by MS/RA
Date 10-06-2013
Bibliography